Declension table of ?mahācakravāḍa

Deva

MasculineSingularDualPlural
Nominativemahācakravāḍaḥ mahācakravāḍau mahācakravāḍāḥ
Vocativemahācakravāḍa mahācakravāḍau mahācakravāḍāḥ
Accusativemahācakravāḍam mahācakravāḍau mahācakravāḍān
Instrumentalmahācakravāḍena mahācakravāḍābhyām mahācakravāḍaiḥ mahācakravāḍebhiḥ
Dativemahācakravāḍāya mahācakravāḍābhyām mahācakravāḍebhyaḥ
Ablativemahācakravāḍāt mahācakravāḍābhyām mahācakravāḍebhyaḥ
Genitivemahācakravāḍasya mahācakravāḍayoḥ mahācakravāḍānām
Locativemahācakravāḍe mahācakravāḍayoḥ mahācakravāḍeṣu

Compound mahācakravāḍa -

Adverb -mahācakravāḍam -mahācakravāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria