Declension table of ?mahācakrapraveśajñānamudrā

Deva

FeminineSingularDualPlural
Nominativemahācakrapraveśajñānamudrā mahācakrapraveśajñānamudre mahācakrapraveśajñānamudrāḥ
Vocativemahācakrapraveśajñānamudre mahācakrapraveśajñānamudre mahācakrapraveśajñānamudrāḥ
Accusativemahācakrapraveśajñānamudrām mahācakrapraveśajñānamudre mahācakrapraveśajñānamudrāḥ
Instrumentalmahācakrapraveśajñānamudrayā mahācakrapraveśajñānamudrābhyām mahācakrapraveśajñānamudrābhiḥ
Dativemahācakrapraveśajñānamudrāyai mahācakrapraveśajñānamudrābhyām mahācakrapraveśajñānamudrābhyaḥ
Ablativemahācakrapraveśajñānamudrāyāḥ mahācakrapraveśajñānamudrābhyām mahācakrapraveśajñānamudrābhyaḥ
Genitivemahācakrapraveśajñānamudrāyāḥ mahācakrapraveśajñānamudrayoḥ mahācakrapraveśajñānamudrāṇām
Locativemahācakrapraveśajñānamudrāyām mahācakrapraveśajñānamudrayoḥ mahācakrapraveśajñānamudrāsu

Adverb -mahācakrapraveśajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria