Declension table of ?mahācaitanya

Deva

MasculineSingularDualPlural
Nominativemahācaitanyaḥ mahācaitanyau mahācaitanyāḥ
Vocativemahācaitanya mahācaitanyau mahācaitanyāḥ
Accusativemahācaitanyam mahācaitanyau mahācaitanyān
Instrumentalmahācaitanyena mahācaitanyābhyām mahācaitanyaiḥ mahācaitanyebhiḥ
Dativemahācaitanyāya mahācaitanyābhyām mahācaitanyebhyaḥ
Ablativemahācaitanyāt mahācaitanyābhyām mahācaitanyebhyaḥ
Genitivemahācaitanyasya mahācaitanyayoḥ mahācaitanyānām
Locativemahācaitanye mahācaitanyayoḥ mahācaitanyeṣu

Compound mahācaitanya -

Adverb -mahācaitanyam -mahācaitanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria