Declension table of ?mahācaṇḍā

Deva

FeminineSingularDualPlural
Nominativemahācaṇḍā mahācaṇḍe mahācaṇḍāḥ
Vocativemahācaṇḍe mahācaṇḍe mahācaṇḍāḥ
Accusativemahācaṇḍām mahācaṇḍe mahācaṇḍāḥ
Instrumentalmahācaṇḍayā mahācaṇḍābhyām mahācaṇḍābhiḥ
Dativemahācaṇḍāyai mahācaṇḍābhyām mahācaṇḍābhyaḥ
Ablativemahācaṇḍāyāḥ mahācaṇḍābhyām mahācaṇḍābhyaḥ
Genitivemahācaṇḍāyāḥ mahācaṇḍayoḥ mahācaṇḍānām
Locativemahācaṇḍāyām mahācaṇḍayoḥ mahācaṇḍāsu

Adverb -mahācaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria