Declension table of ?mahābuśa

Deva

MasculineSingularDualPlural
Nominativemahābuśaḥ mahābuśau mahābuśāḥ
Vocativemahābuśa mahābuśau mahābuśāḥ
Accusativemahābuśam mahābuśau mahābuśān
Instrumentalmahābuśena mahābuśābhyām mahābuśaiḥ mahābuśebhiḥ
Dativemahābuśāya mahābuśābhyām mahābuśebhyaḥ
Ablativemahābuśāt mahābuśābhyām mahābuśebhyaḥ
Genitivemahābuśasya mahābuśayoḥ mahābuśānām
Locativemahābuśe mahābuśayoḥ mahābuśeṣu

Compound mahābuśa -

Adverb -mahābuśam -mahābuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria