Declension table of ?mahābudhna

Deva

NeuterSingularDualPlural
Nominativemahābudhnam mahābudhne mahābudhnāni
Vocativemahābudhna mahābudhne mahābudhnāni
Accusativemahābudhnam mahābudhne mahābudhnāni
Instrumentalmahābudhnena mahābudhnābhyām mahābudhnaiḥ
Dativemahābudhnāya mahābudhnābhyām mahābudhnebhyaḥ
Ablativemahābudhnāt mahābudhnābhyām mahābudhnebhyaḥ
Genitivemahābudhnasya mahābudhnayoḥ mahābudhnānām
Locativemahābudhne mahābudhnayoḥ mahābudhneṣu

Compound mahābudhna -

Adverb -mahābudhnam -mahābudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria