Declension table of ?mahābudhna

Deva

MasculineSingularDualPlural
Nominativemahābudhnaḥ mahābudhnau mahābudhnāḥ
Vocativemahābudhna mahābudhnau mahābudhnāḥ
Accusativemahābudhnam mahābudhnau mahābudhnān
Instrumentalmahābudhnena mahābudhnābhyām mahābudhnaiḥ mahābudhnebhiḥ
Dativemahābudhnāya mahābudhnābhyām mahābudhnebhyaḥ
Ablativemahābudhnāt mahābudhnābhyām mahābudhnebhyaḥ
Genitivemahābudhnasya mahābudhnayoḥ mahābudhnānām
Locativemahābudhne mahābudhnayoḥ mahābudhneṣu

Compound mahābudhna -

Adverb -mahābudhnam -mahābudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria