Declension table of ?mahābuddhi

Deva

NeuterSingularDualPlural
Nominativemahābuddhi mahābuddhinī mahābuddhīni
Vocativemahābuddhi mahābuddhinī mahābuddhīni
Accusativemahābuddhi mahābuddhinī mahābuddhīni
Instrumentalmahābuddhinā mahābuddhibhyām mahābuddhibhiḥ
Dativemahābuddhine mahābuddhibhyām mahābuddhibhyaḥ
Ablativemahābuddhinaḥ mahābuddhibhyām mahābuddhibhyaḥ
Genitivemahābuddhinaḥ mahābuddhinoḥ mahābuddhīnām
Locativemahābuddhini mahābuddhinoḥ mahābuddhiṣu

Compound mahābuddhi -

Adverb -mahābuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria