Declension table of ?mahābuddhi

Deva

MasculineSingularDualPlural
Nominativemahābuddhiḥ mahābuddhī mahābuddhayaḥ
Vocativemahābuddhe mahābuddhī mahābuddhayaḥ
Accusativemahābuddhim mahābuddhī mahābuddhīn
Instrumentalmahābuddhinā mahābuddhibhyām mahābuddhibhiḥ
Dativemahābuddhaye mahābuddhibhyām mahābuddhibhyaḥ
Ablativemahābuddheḥ mahābuddhibhyām mahābuddhibhyaḥ
Genitivemahābuddheḥ mahābuddhyoḥ mahābuddhīnām
Locativemahābuddhau mahābuddhyoḥ mahābuddhiṣu

Compound mahābuddhi -

Adverb -mahābuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria