Declension table of ?mahābuddhi

Deva

FeminineSingularDualPlural
Nominativemahābuddhiḥ mahābuddhī mahābuddhayaḥ
Vocativemahābuddhe mahābuddhī mahābuddhayaḥ
Accusativemahābuddhim mahābuddhī mahābuddhīḥ
Instrumentalmahābuddhyā mahābuddhibhyām mahābuddhibhiḥ
Dativemahābuddhyai mahābuddhaye mahābuddhibhyām mahābuddhibhyaḥ
Ablativemahābuddhyāḥ mahābuddheḥ mahābuddhibhyām mahābuddhibhyaḥ
Genitivemahābuddhyāḥ mahābuddheḥ mahābuddhyoḥ mahābuddhīnām
Locativemahābuddhyām mahābuddhau mahābuddhyoḥ mahābuddhiṣu

Compound mahābuddhi -

Adverb -mahābuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria