Declension table of ?mahābrahman

Deva

MasculineSingularDualPlural
Nominativemahābrahmā mahābrahmāṇau mahābrahmāṇaḥ
Vocativemahābrahman mahābrahmāṇau mahābrahmāṇaḥ
Accusativemahābrahmāṇam mahābrahmāṇau mahābrahmaṇaḥ
Instrumentalmahābrahmaṇā mahābrahmabhyām mahābrahmabhiḥ
Dativemahābrahmaṇe mahābrahmabhyām mahābrahmabhyaḥ
Ablativemahābrahmaṇaḥ mahābrahmabhyām mahābrahmabhyaḥ
Genitivemahābrahmaṇaḥ mahābrahmaṇoḥ mahābrahmaṇām
Locativemahābrahmaṇi mahābrahmaṇoḥ mahābrahmasu

Compound mahābrahma -

Adverb -mahābrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria