Declension table of ?mahābrahma

Deva

MasculineSingularDualPlural
Nominativemahābrahmaḥ mahābrahmau mahābrahmāḥ
Vocativemahābrahma mahābrahmau mahābrahmāḥ
Accusativemahābrahmam mahābrahmau mahābrahmān
Instrumentalmahābrahmeṇa mahābrahmābhyām mahābrahmaiḥ mahābrahmebhiḥ
Dativemahābrahmāya mahābrahmābhyām mahābrahmebhyaḥ
Ablativemahābrahmāt mahābrahmābhyām mahābrahmebhyaḥ
Genitivemahābrahmasya mahābrahmayoḥ mahābrahmāṇām
Locativemahābrahme mahābrahmayoḥ mahābrahmeṣu

Compound mahābrahma -

Adverb -mahābrahmam -mahābrahmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria