Declension table of mahābrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativemahābrāhmaṇam mahābrāhmaṇe mahābrāhmaṇāni
Vocativemahābrāhmaṇa mahābrāhmaṇe mahābrāhmaṇāni
Accusativemahābrāhmaṇam mahābrāhmaṇe mahābrāhmaṇāni
Instrumentalmahābrāhmaṇena mahābrāhmaṇābhyām mahābrāhmaṇaiḥ
Dativemahābrāhmaṇāya mahābrāhmaṇābhyām mahābrāhmaṇebhyaḥ
Ablativemahābrāhmaṇāt mahābrāhmaṇābhyām mahābrāhmaṇebhyaḥ
Genitivemahābrāhmaṇasya mahābrāhmaṇayoḥ mahābrāhmaṇānām
Locativemahābrāhmaṇe mahābrāhmaṇayoḥ mahābrāhmaṇeṣu

Compound mahābrāhmaṇa -

Adverb -mahābrāhmaṇam -mahābrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria