Declension table of ?mahābodhyaṅgavatī

Deva

FeminineSingularDualPlural
Nominativemahābodhyaṅgavatī mahābodhyaṅgavatyau mahābodhyaṅgavatyaḥ
Vocativemahābodhyaṅgavati mahābodhyaṅgavatyau mahābodhyaṅgavatyaḥ
Accusativemahābodhyaṅgavatīm mahābodhyaṅgavatyau mahābodhyaṅgavatīḥ
Instrumentalmahābodhyaṅgavatyā mahābodhyaṅgavatībhyām mahābodhyaṅgavatībhiḥ
Dativemahābodhyaṅgavatyai mahābodhyaṅgavatībhyām mahābodhyaṅgavatībhyaḥ
Ablativemahābodhyaṅgavatyāḥ mahābodhyaṅgavatībhyām mahābodhyaṅgavatībhyaḥ
Genitivemahābodhyaṅgavatyāḥ mahābodhyaṅgavatyoḥ mahābodhyaṅgavatīnām
Locativemahābodhyaṅgavatyām mahābodhyaṅgavatyoḥ mahābodhyaṅgavatīṣu

Compound mahābodhyaṅgavati - mahābodhyaṅgavatī -

Adverb -mahābodhyaṅgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria