Declension table of ?mahābodhisaṅghārāma

Deva

MasculineSingularDualPlural
Nominativemahābodhisaṅghārāmaḥ mahābodhisaṅghārāmau mahābodhisaṅghārāmāḥ
Vocativemahābodhisaṅghārāma mahābodhisaṅghārāmau mahābodhisaṅghārāmāḥ
Accusativemahābodhisaṅghārāmam mahābodhisaṅghārāmau mahābodhisaṅghārāmān
Instrumentalmahābodhisaṅghārāmeṇa mahābodhisaṅghārāmābhyām mahābodhisaṅghārāmaiḥ mahābodhisaṅghārāmebhiḥ
Dativemahābodhisaṅghārāmāya mahābodhisaṅghārāmābhyām mahābodhisaṅghārāmebhyaḥ
Ablativemahābodhisaṅghārāmāt mahābodhisaṅghārāmābhyām mahābodhisaṅghārāmebhyaḥ
Genitivemahābodhisaṅghārāmasya mahābodhisaṅghārāmayoḥ mahābodhisaṅghārāmāṇām
Locativemahābodhisaṅghārāme mahābodhisaṅghārāmayoḥ mahābodhisaṅghārāmeṣu

Compound mahābodhisaṅghārāma -

Adverb -mahābodhisaṅghārāmam -mahābodhisaṅghārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria