Declension table of ?mahābīja

Deva

MasculineSingularDualPlural
Nominativemahābījaḥ mahābījau mahābījāḥ
Vocativemahābīja mahābījau mahābījāḥ
Accusativemahābījam mahābījau mahābījān
Instrumentalmahābījena mahābījābhyām mahābījaiḥ mahābījebhiḥ
Dativemahābījāya mahābījābhyām mahābījebhyaḥ
Ablativemahābījāt mahābījābhyām mahābījebhyaḥ
Genitivemahābījasya mahābījayoḥ mahābījānām
Locativemahābīje mahābījayoḥ mahābījeṣu

Compound mahābīja -

Adverb -mahābījam -mahābījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria