Declension table of ?mahābhūtaghaṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahābhūtaghaṭaḥ | mahābhūtaghaṭau | mahābhūtaghaṭāḥ |
Vocative | mahābhūtaghaṭa | mahābhūtaghaṭau | mahābhūtaghaṭāḥ |
Accusative | mahābhūtaghaṭam | mahābhūtaghaṭau | mahābhūtaghaṭān |
Instrumental | mahābhūtaghaṭena | mahābhūtaghaṭābhyām | mahābhūtaghaṭaiḥ mahābhūtaghaṭebhiḥ |
Dative | mahābhūtaghaṭāya | mahābhūtaghaṭābhyām | mahābhūtaghaṭebhyaḥ |
Ablative | mahābhūtaghaṭāt | mahābhūtaghaṭābhyām | mahābhūtaghaṭebhyaḥ |
Genitive | mahābhūtaghaṭasya | mahābhūtaghaṭayoḥ | mahābhūtaghaṭānām |
Locative | mahābhūtaghaṭe | mahābhūtaghaṭayoḥ | mahābhūtaghaṭeṣu |