Declension table of ?mahābhūtaghaṭa

Deva

MasculineSingularDualPlural
Nominativemahābhūtaghaṭaḥ mahābhūtaghaṭau mahābhūtaghaṭāḥ
Vocativemahābhūtaghaṭa mahābhūtaghaṭau mahābhūtaghaṭāḥ
Accusativemahābhūtaghaṭam mahābhūtaghaṭau mahābhūtaghaṭān
Instrumentalmahābhūtaghaṭena mahābhūtaghaṭābhyām mahābhūtaghaṭaiḥ mahābhūtaghaṭebhiḥ
Dativemahābhūtaghaṭāya mahābhūtaghaṭābhyām mahābhūtaghaṭebhyaḥ
Ablativemahābhūtaghaṭāt mahābhūtaghaṭābhyām mahābhūtaghaṭebhyaḥ
Genitivemahābhūtaghaṭasya mahābhūtaghaṭayoḥ mahābhūtaghaṭānām
Locativemahābhūtaghaṭe mahābhūtaghaṭayoḥ mahābhūtaghaṭeṣu

Compound mahābhūtaghaṭa -

Adverb -mahābhūtaghaṭam -mahābhūtaghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria