Declension table of mahābhūta

Deva

NeuterSingularDualPlural
Nominativemahābhūtam mahābhūte mahābhūtāni
Vocativemahābhūta mahābhūte mahābhūtāni
Accusativemahābhūtam mahābhūte mahābhūtāni
Instrumentalmahābhūtena mahābhūtābhyām mahābhūtaiḥ
Dativemahābhūtāya mahābhūtābhyām mahābhūtebhyaḥ
Ablativemahābhūtāt mahābhūtābhyām mahābhūtebhyaḥ
Genitivemahābhūtasya mahābhūtayoḥ mahābhūtānām
Locativemahābhūte mahābhūtayoḥ mahābhūteṣu

Compound mahābhūta -

Adverb -mahābhūtam -mahābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria