Declension table of mahābhūta

Deva

MasculineSingularDualPlural
Nominativemahābhūtaḥ mahābhūtau mahābhūtāḥ
Vocativemahābhūta mahābhūtau mahābhūtāḥ
Accusativemahābhūtam mahābhūtau mahābhūtān
Instrumentalmahābhūtena mahābhūtābhyām mahābhūtaiḥ mahābhūtebhiḥ
Dativemahābhūtāya mahābhūtābhyām mahābhūtebhyaḥ
Ablativemahābhūtāt mahābhūtābhyām mahābhūtebhyaḥ
Genitivemahābhūtasya mahābhūtayoḥ mahābhūtānām
Locativemahābhūte mahābhūtayoḥ mahābhūteṣu

Compound mahābhūta -

Adverb -mahābhūtam -mahābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria