Declension table of ?mahābhūmika

Deva

NeuterSingularDualPlural
Nominativemahābhūmikam mahābhūmike mahābhūmikāni
Vocativemahābhūmika mahābhūmike mahābhūmikāni
Accusativemahābhūmikam mahābhūmike mahābhūmikāni
Instrumentalmahābhūmikena mahābhūmikābhyām mahābhūmikaiḥ
Dativemahābhūmikāya mahābhūmikābhyām mahābhūmikebhyaḥ
Ablativemahābhūmikāt mahābhūmikābhyām mahābhūmikebhyaḥ
Genitivemahābhūmikasya mahābhūmikayoḥ mahābhūmikānām
Locativemahābhūmike mahābhūmikayoḥ mahābhūmikeṣu

Compound mahābhūmika -

Adverb -mahābhūmikam -mahābhūmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria