Declension table of ?mahābhūmi

Deva

FeminineSingularDualPlural
Nominativemahābhūmiḥ mahābhūmī mahābhūmayaḥ
Vocativemahābhūme mahābhūmī mahābhūmayaḥ
Accusativemahābhūmim mahābhūmī mahābhūmīḥ
Instrumentalmahābhūmyā mahābhūmibhyām mahābhūmibhiḥ
Dativemahābhūmyai mahābhūmaye mahābhūmibhyām mahābhūmibhyaḥ
Ablativemahābhūmyāḥ mahābhūmeḥ mahābhūmibhyām mahābhūmibhyaḥ
Genitivemahābhūmyāḥ mahābhūmeḥ mahābhūmyoḥ mahābhūmīnām
Locativemahābhūmyām mahābhūmau mahābhūmyoḥ mahābhūmiṣu

Compound mahābhūmi -

Adverb -mahābhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria