Declension table of ?mahābhūṭadāna

Deva

NeuterSingularDualPlural
Nominativemahābhūṭadānam mahābhūṭadāne mahābhūṭadānāni
Vocativemahābhūṭadāna mahābhūṭadāne mahābhūṭadānāni
Accusativemahābhūṭadānam mahābhūṭadāne mahābhūṭadānāni
Instrumentalmahābhūṭadānena mahābhūṭadānābhyām mahābhūṭadānaiḥ
Dativemahābhūṭadānāya mahābhūṭadānābhyām mahābhūṭadānebhyaḥ
Ablativemahābhūṭadānāt mahābhūṭadānābhyām mahābhūṭadānebhyaḥ
Genitivemahābhūṭadānasya mahābhūṭadānayoḥ mahābhūṭadānānām
Locativemahābhūṭadāne mahābhūṭadānayoḥ mahābhūṭadāneṣu

Compound mahābhūṭadāna -

Adverb -mahābhūṭadānam -mahābhūṭadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria