Declension table of ?mahābhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemahābhūṣaṇam mahābhūṣaṇe mahābhūṣaṇāni
Vocativemahābhūṣaṇa mahābhūṣaṇe mahābhūṣaṇāni
Accusativemahābhūṣaṇam mahābhūṣaṇe mahābhūṣaṇāni
Instrumentalmahābhūṣaṇena mahābhūṣaṇābhyām mahābhūṣaṇaiḥ
Dativemahābhūṣaṇāya mahābhūṣaṇābhyām mahābhūṣaṇebhyaḥ
Ablativemahābhūṣaṇāt mahābhūṣaṇābhyām mahābhūṣaṇebhyaḥ
Genitivemahābhūṣaṇasya mahābhūṣaṇayoḥ mahābhūṣaṇānām
Locativemahābhūṣaṇe mahābhūṣaṇayoḥ mahābhūṣaṇeṣu

Compound mahābhūṣaṇa -

Adverb -mahābhūṣaṇam -mahābhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria