Declension table of ?mahābhuja

Deva

NeuterSingularDualPlural
Nominativemahābhujam mahābhuje mahābhujāni
Vocativemahābhuja mahābhuje mahābhujāni
Accusativemahābhujam mahābhuje mahābhujāni
Instrumentalmahābhujena mahābhujābhyām mahābhujaiḥ
Dativemahābhujāya mahābhujābhyām mahābhujebhyaḥ
Ablativemahābhujāt mahābhujābhyām mahābhujebhyaḥ
Genitivemahābhujasya mahābhujayoḥ mahābhujānām
Locativemahābhuje mahābhujayoḥ mahābhujeṣu

Compound mahābhuja -

Adverb -mahābhujam -mahābhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria