Declension table of ?mahābhuja

Deva

MasculineSingularDualPlural
Nominativemahābhujaḥ mahābhujau mahābhujāḥ
Vocativemahābhuja mahābhujau mahābhujāḥ
Accusativemahābhujam mahābhujau mahābhujān
Instrumentalmahābhujena mahābhujābhyām mahābhujaiḥ mahābhujebhiḥ
Dativemahābhujāya mahābhujābhyām mahābhujebhyaḥ
Ablativemahābhujāt mahābhujābhyām mahābhujebhyaḥ
Genitivemahābhujasya mahābhujayoḥ mahābhujānām
Locativemahābhuje mahābhujayoḥ mahābhujeṣu

Compound mahābhuja -

Adverb -mahābhujam -mahābhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria