Declension table of ?mahābhraghoṣā

Deva

FeminineSingularDualPlural
Nominativemahābhraghoṣā mahābhraghoṣe mahābhraghoṣāḥ
Vocativemahābhraghoṣe mahābhraghoṣe mahābhraghoṣāḥ
Accusativemahābhraghoṣām mahābhraghoṣe mahābhraghoṣāḥ
Instrumentalmahābhraghoṣayā mahābhraghoṣābhyām mahābhraghoṣābhiḥ
Dativemahābhraghoṣāyai mahābhraghoṣābhyām mahābhraghoṣābhyaḥ
Ablativemahābhraghoṣāyāḥ mahābhraghoṣābhyām mahābhraghoṣābhyaḥ
Genitivemahābhraghoṣāyāḥ mahābhraghoṣayoḥ mahābhraghoṣāṇām
Locativemahābhraghoṣāyām mahābhraghoṣayoḥ mahābhraghoṣāsu

Adverb -mahābhraghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria