Declension table of ?mahābhraghoṣa

Deva

NeuterSingularDualPlural
Nominativemahābhraghoṣam mahābhraghoṣe mahābhraghoṣāṇi
Vocativemahābhraghoṣa mahābhraghoṣe mahābhraghoṣāṇi
Accusativemahābhraghoṣam mahābhraghoṣe mahābhraghoṣāṇi
Instrumentalmahābhraghoṣeṇa mahābhraghoṣābhyām mahābhraghoṣaiḥ
Dativemahābhraghoṣāya mahābhraghoṣābhyām mahābhraghoṣebhyaḥ
Ablativemahābhraghoṣāt mahābhraghoṣābhyām mahābhraghoṣebhyaḥ
Genitivemahābhraghoṣasya mahābhraghoṣayoḥ mahābhraghoṣāṇām
Locativemahābhraghoṣe mahābhraghoṣayoḥ mahābhraghoṣeṣu

Compound mahābhraghoṣa -

Adverb -mahābhraghoṣam -mahābhraghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria