Declension table of ?mahābhraghoṣa

Deva

MasculineSingularDualPlural
Nominativemahābhraghoṣaḥ mahābhraghoṣau mahābhraghoṣāḥ
Vocativemahābhraghoṣa mahābhraghoṣau mahābhraghoṣāḥ
Accusativemahābhraghoṣam mahābhraghoṣau mahābhraghoṣān
Instrumentalmahābhraghoṣeṇa mahābhraghoṣābhyām mahābhraghoṣaiḥ mahābhraghoṣebhiḥ
Dativemahābhraghoṣāya mahābhraghoṣābhyām mahābhraghoṣebhyaḥ
Ablativemahābhraghoṣāt mahābhraghoṣābhyām mahābhraghoṣebhyaḥ
Genitivemahābhraghoṣasya mahābhraghoṣayoḥ mahābhraghoṣāṇām
Locativemahābhraghoṣe mahābhraghoṣayoḥ mahābhraghoṣeṣu

Compound mahābhraghoṣa -

Adverb -mahābhraghoṣam -mahābhraghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria