Declension table of ?mahābhogin

Deva

NeuterSingularDualPlural
Nominativemahābhogi mahābhoginī mahābhogīni
Vocativemahābhogin mahābhogi mahābhoginī mahābhogīni
Accusativemahābhogi mahābhoginī mahābhogīni
Instrumentalmahābhoginā mahābhogibhyām mahābhogibhiḥ
Dativemahābhogine mahābhogibhyām mahābhogibhyaḥ
Ablativemahābhoginaḥ mahābhogibhyām mahābhogibhyaḥ
Genitivemahābhoginaḥ mahābhoginoḥ mahābhoginām
Locativemahābhogini mahābhoginoḥ mahābhogiṣu

Compound mahābhogi -

Adverb -mahābhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria