Declension table of ?mahābhogin

Deva

MasculineSingularDualPlural
Nominativemahābhogī mahābhoginau mahābhoginaḥ
Vocativemahābhogin mahābhoginau mahābhoginaḥ
Accusativemahābhoginam mahābhoginau mahābhoginaḥ
Instrumentalmahābhoginā mahābhogibhyām mahābhogibhiḥ
Dativemahābhogine mahābhogibhyām mahābhogibhyaḥ
Ablativemahābhoginaḥ mahābhogibhyām mahābhogibhyaḥ
Genitivemahābhoginaḥ mahābhoginoḥ mahābhoginām
Locativemahābhogini mahābhoginoḥ mahābhogiṣu

Compound mahābhogi -

Adverb -mahābhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria