Declension table of ?mahābhogavatā

Deva

FeminineSingularDualPlural
Nominativemahābhogavatā mahābhogavate mahābhogavatāḥ
Vocativemahābhogavate mahābhogavate mahābhogavatāḥ
Accusativemahābhogavatām mahābhogavate mahābhogavatāḥ
Instrumentalmahābhogavatayā mahābhogavatābhyām mahābhogavatābhiḥ
Dativemahābhogavatāyai mahābhogavatābhyām mahābhogavatābhyaḥ
Ablativemahābhogavatāyāḥ mahābhogavatābhyām mahābhogavatābhyaḥ
Genitivemahābhogavatāyāḥ mahābhogavatayoḥ mahābhogavatānām
Locativemahābhogavatāyām mahābhogavatayoḥ mahābhogavatāsu

Adverb -mahābhogavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria