Declension table of ?mahābhoga

Deva

NeuterSingularDualPlural
Nominativemahābhogam mahābhoge mahābhogāni
Vocativemahābhoga mahābhoge mahābhogāni
Accusativemahābhogam mahābhoge mahābhogāni
Instrumentalmahābhogena mahābhogābhyām mahābhogaiḥ
Dativemahābhogāya mahābhogābhyām mahābhogebhyaḥ
Ablativemahābhogāt mahābhogābhyām mahābhogebhyaḥ
Genitivemahābhogasya mahābhogayoḥ mahābhogānām
Locativemahābhoge mahābhogayoḥ mahābhogeṣu

Compound mahābhoga -

Adverb -mahābhogam -mahābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria