Declension table of ?mahābhoga

Deva

MasculineSingularDualPlural
Nominativemahābhogaḥ mahābhogau mahābhogāḥ
Vocativemahābhoga mahābhogau mahābhogāḥ
Accusativemahābhogam mahābhogau mahābhogān
Instrumentalmahābhogena mahābhogābhyām mahābhogaiḥ mahābhogebhiḥ
Dativemahābhogāya mahābhogābhyām mahābhogebhyaḥ
Ablativemahābhogāt mahābhogābhyām mahābhogebhyaḥ
Genitivemahābhogasya mahābhogayoḥ mahābhogānām
Locativemahābhoge mahābhogayoḥ mahābhogeṣu

Compound mahābhoga -

Adverb -mahābhogam -mahābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria