Declension table of ?mahābhoṭa

Deva

MasculineSingularDualPlural
Nominativemahābhoṭaḥ mahābhoṭau mahābhoṭāḥ
Vocativemahābhoṭa mahābhoṭau mahābhoṭāḥ
Accusativemahābhoṭam mahābhoṭau mahābhoṭān
Instrumentalmahābhoṭena mahābhoṭābhyām mahābhoṭaiḥ mahābhoṭebhiḥ
Dativemahābhoṭāya mahābhoṭābhyām mahābhoṭebhyaḥ
Ablativemahābhoṭāt mahābhoṭābhyām mahābhoṭebhyaḥ
Genitivemahābhoṭasya mahābhoṭayoḥ mahābhoṭānām
Locativemahābhoṭe mahābhoṭayoḥ mahābhoṭeṣu

Compound mahābhoṭa -

Adverb -mahābhoṭam -mahābhoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria