Declension table of ?mahābhiyoga

Deva

MasculineSingularDualPlural
Nominativemahābhiyogaḥ mahābhiyogau mahābhiyogāḥ
Vocativemahābhiyoga mahābhiyogau mahābhiyogāḥ
Accusativemahābhiyogam mahābhiyogau mahābhiyogān
Instrumentalmahābhiyogena mahābhiyogābhyām mahābhiyogaiḥ mahābhiyogebhiḥ
Dativemahābhiyogāya mahābhiyogābhyām mahābhiyogebhyaḥ
Ablativemahābhiyogāt mahābhiyogābhyām mahābhiyogebhyaḥ
Genitivemahābhiyogasya mahābhiyogayoḥ mahābhiyogānām
Locativemahābhiyoge mahābhiyogayoḥ mahābhiyogeṣu

Compound mahābhiyoga -

Adverb -mahābhiyogam -mahābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria