Declension table of ?mahābhisyanditva

Deva

NeuterSingularDualPlural
Nominativemahābhisyanditvam mahābhisyanditve mahābhisyanditvāni
Vocativemahābhisyanditva mahābhisyanditve mahābhisyanditvāni
Accusativemahābhisyanditvam mahābhisyanditve mahābhisyanditvāni
Instrumentalmahābhisyanditvena mahābhisyanditvābhyām mahābhisyanditvaiḥ
Dativemahābhisyanditvāya mahābhisyanditvābhyām mahābhisyanditvebhyaḥ
Ablativemahābhisyanditvāt mahābhisyanditvābhyām mahābhisyanditvebhyaḥ
Genitivemahābhisyanditvasya mahābhisyanditvayoḥ mahābhisyanditvānām
Locativemahābhisyanditve mahābhisyanditvayoḥ mahābhisyanditveṣu

Compound mahābhisyanditva -

Adverb -mahābhisyanditvam -mahābhisyanditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria