Declension table of ?mahābhimāna

Deva

MasculineSingularDualPlural
Nominativemahābhimānaḥ mahābhimānau mahābhimānāḥ
Vocativemahābhimāna mahābhimānau mahābhimānāḥ
Accusativemahābhimānam mahābhimānau mahābhimānān
Instrumentalmahābhimānena mahābhimānābhyām mahābhimānaiḥ mahābhimānebhiḥ
Dativemahābhimānāya mahābhimānābhyām mahābhimānebhyaḥ
Ablativemahābhimānāt mahābhimānābhyām mahābhimānebhyaḥ
Genitivemahābhimānasya mahābhimānayoḥ mahābhimānānām
Locativemahābhimāne mahābhimānayoḥ mahābhimāneṣu

Compound mahābhimāna -

Adverb -mahābhimānam -mahābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria