Declension table of ?mahābhikṣu

Deva

MasculineSingularDualPlural
Nominativemahābhikṣuḥ mahābhikṣū mahābhikṣavaḥ
Vocativemahābhikṣo mahābhikṣū mahābhikṣavaḥ
Accusativemahābhikṣum mahābhikṣū mahābhikṣūn
Instrumentalmahābhikṣuṇā mahābhikṣubhyām mahābhikṣubhiḥ
Dativemahābhikṣave mahābhikṣubhyām mahābhikṣubhyaḥ
Ablativemahābhikṣoḥ mahābhikṣubhyām mahābhikṣubhyaḥ
Genitivemahābhikṣoḥ mahābhikṣvoḥ mahābhikṣūṇām
Locativemahābhikṣau mahābhikṣvoḥ mahābhikṣuṣu

Compound mahābhikṣu -

Adverb -mahābhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria