Declension table of ?mahābhijanajātā

Deva

FeminineSingularDualPlural
Nominativemahābhijanajātā mahābhijanajāte mahābhijanajātāḥ
Vocativemahābhijanajāte mahābhijanajāte mahābhijanajātāḥ
Accusativemahābhijanajātām mahābhijanajāte mahābhijanajātāḥ
Instrumentalmahābhijanajātayā mahābhijanajātābhyām mahābhijanajātābhiḥ
Dativemahābhijanajātāyai mahābhijanajātābhyām mahābhijanajātābhyaḥ
Ablativemahābhijanajātāyāḥ mahābhijanajātābhyām mahābhijanajātābhyaḥ
Genitivemahābhijanajātāyāḥ mahābhijanajātayoḥ mahābhijanajātānām
Locativemahābhijanajātāyām mahābhijanajātayoḥ mahābhijanajātāsu

Adverb -mahābhijanajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria