Declension table of ?mahābhijanajāta

Deva

NeuterSingularDualPlural
Nominativemahābhijanajātam mahābhijanajāte mahābhijanajātāni
Vocativemahābhijanajāta mahābhijanajāte mahābhijanajātāni
Accusativemahābhijanajātam mahābhijanajāte mahābhijanajātāni
Instrumentalmahābhijanajātena mahābhijanajātābhyām mahābhijanajātaiḥ
Dativemahābhijanajātāya mahābhijanajātābhyām mahābhijanajātebhyaḥ
Ablativemahābhijanajātāt mahābhijanajātābhyām mahābhijanajātebhyaḥ
Genitivemahābhijanajātasya mahābhijanajātayoḥ mahābhijanajātānām
Locativemahābhijanajāte mahābhijanajātayoḥ mahābhijanajāteṣu

Compound mahābhijanajāta -

Adverb -mahābhijanajātam -mahābhijanajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria