Declension table of ?mahābhijanā

Deva

FeminineSingularDualPlural
Nominativemahābhijanā mahābhijane mahābhijanāḥ
Vocativemahābhijane mahābhijane mahābhijanāḥ
Accusativemahābhijanām mahābhijane mahābhijanāḥ
Instrumentalmahābhijanayā mahābhijanābhyām mahābhijanābhiḥ
Dativemahābhijanāyai mahābhijanābhyām mahābhijanābhyaḥ
Ablativemahābhijanāyāḥ mahābhijanābhyām mahābhijanābhyaḥ
Genitivemahābhijanāyāḥ mahābhijanayoḥ mahābhijanānām
Locativemahābhijanāyām mahābhijanayoḥ mahābhijanāsu

Adverb -mahābhijanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria