Declension table of ?mahābhijana

Deva

NeuterSingularDualPlural
Nominativemahābhijanam mahābhijane mahābhijanāni
Vocativemahābhijana mahābhijane mahābhijanāni
Accusativemahābhijanam mahābhijane mahābhijanāni
Instrumentalmahābhijanena mahābhijanābhyām mahābhijanaiḥ
Dativemahābhijanāya mahābhijanābhyām mahābhijanebhyaḥ
Ablativemahābhijanāt mahābhijanābhyām mahābhijanebhyaḥ
Genitivemahābhijanasya mahābhijanayoḥ mahābhijanānām
Locativemahābhijane mahābhijanayoḥ mahābhijaneṣu

Compound mahābhijana -

Adverb -mahābhijanam -mahābhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria