Declension table of ?mahābhīśu_ā

Deva

FeminineSingularDualPlural
Nominativemahābhīśu_ā mahābhīśu_e mahābhīśu_āḥ
Vocativemahābhīśu_e mahābhīśu_e mahābhīśu_āḥ
Accusativemahābhīśu_ām mahābhīśu_e mahābhīśu_āḥ
Instrumentalmahābhīśu_ayā mahābhīśu_ābhyām mahābhīśu_ābhiḥ
Dativemahābhīśu_āyai mahābhīśu_ābhyām mahābhīśu_ābhyaḥ
Ablativemahābhīśu_āyāḥ mahābhīśu_ābhyām mahābhīśu_ābhyaḥ
Genitivemahābhīśu_āyāḥ mahābhīśu_ayoḥ mahābhīśu_ānām
Locativemahābhīśu_āyām mahābhīśu_ayoḥ mahābhīśu_āsu

Adverb -mahābhīśu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria