Declension table of ?mahābhīśu

Deva

NeuterSingularDualPlural
Nominativemahābhīśu mahābhīśunī mahābhīśūni
Vocativemahābhīśu mahābhīśunī mahābhīśūni
Accusativemahābhīśu mahābhīśunī mahābhīśūni
Instrumentalmahābhīśunā mahābhīśubhyām mahābhīśubhiḥ
Dativemahābhīśune mahābhīśubhyām mahābhīśubhyaḥ
Ablativemahābhīśunaḥ mahābhīśubhyām mahābhīśubhyaḥ
Genitivemahābhīśunaḥ mahābhīśunoḥ mahābhīśūnām
Locativemahābhīśuni mahābhīśunoḥ mahābhīśuṣu

Compound mahābhīśu -

Adverb -mahābhīśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria