Declension table of ?mahābhīti

Deva

FeminineSingularDualPlural
Nominativemahābhītiḥ mahābhītī mahābhītayaḥ
Vocativemahābhīte mahābhītī mahābhītayaḥ
Accusativemahābhītim mahābhītī mahābhītīḥ
Instrumentalmahābhītyā mahābhītibhyām mahābhītibhiḥ
Dativemahābhītyai mahābhītaye mahābhītibhyām mahābhītibhyaḥ
Ablativemahābhītyāḥ mahābhīteḥ mahābhītibhyām mahābhītibhyaḥ
Genitivemahābhītyāḥ mahābhīteḥ mahābhītyoḥ mahābhītīnām
Locativemahābhītyām mahābhītau mahābhītyoḥ mahābhītiṣu

Compound mahābhīti -

Adverb -mahābhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria