Declension table of ?mahābhīta

Deva

NeuterSingularDualPlural
Nominativemahābhītam mahābhīte mahābhītāni
Vocativemahābhīta mahābhīte mahābhītāni
Accusativemahābhītam mahābhīte mahābhītāni
Instrumentalmahābhītena mahābhītābhyām mahābhītaiḥ
Dativemahābhītāya mahābhītābhyām mahābhītebhyaḥ
Ablativemahābhītāt mahābhītābhyām mahābhītebhyaḥ
Genitivemahābhītasya mahābhītayoḥ mahābhītānām
Locativemahābhīte mahābhītayoḥ mahābhīteṣu

Compound mahābhīta -

Adverb -mahābhītam -mahābhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria