Declension table of ?mahābhīta

Deva

MasculineSingularDualPlural
Nominativemahābhītaḥ mahābhītau mahābhītāḥ
Vocativemahābhīta mahābhītau mahābhītāḥ
Accusativemahābhītam mahābhītau mahābhītān
Instrumentalmahābhītena mahābhītābhyām mahābhītaiḥ mahābhītebhiḥ
Dativemahābhītāya mahābhītābhyām mahābhītebhyaḥ
Ablativemahābhītāt mahābhītābhyām mahābhītebhyaḥ
Genitivemahābhītasya mahābhītayoḥ mahābhītānām
Locativemahābhīte mahābhītayoḥ mahābhīteṣu

Compound mahābhīta -

Adverb -mahābhītam -mahābhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria