Declension table of ?mahābhīma

Deva

MasculineSingularDualPlural
Nominativemahābhīmaḥ mahābhīmau mahābhīmāḥ
Vocativemahābhīma mahābhīmau mahābhīmāḥ
Accusativemahābhīmam mahābhīmau mahābhīmān
Instrumentalmahābhīmena mahābhīmābhyām mahābhīmaiḥ mahābhīmebhiḥ
Dativemahābhīmāya mahābhīmābhyām mahābhīmebhyaḥ
Ablativemahābhīmāt mahābhīmābhyām mahābhīmebhyaḥ
Genitivemahābhīmasya mahābhīmayoḥ mahābhīmānām
Locativemahābhīme mahābhīmayoḥ mahābhīmeṣu

Compound mahābhīma -

Adverb -mahābhīmam -mahābhīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria