Declension table of ?mahābhīṣaṇaka

Deva

MasculineSingularDualPlural
Nominativemahābhīṣaṇakaḥ mahābhīṣaṇakau mahābhīṣaṇakāḥ
Vocativemahābhīṣaṇaka mahābhīṣaṇakau mahābhīṣaṇakāḥ
Accusativemahābhīṣaṇakam mahābhīṣaṇakau mahābhīṣaṇakān
Instrumentalmahābhīṣaṇakena mahābhīṣaṇakābhyām mahābhīṣaṇakaiḥ mahābhīṣaṇakebhiḥ
Dativemahābhīṣaṇakāya mahābhīṣaṇakābhyām mahābhīṣaṇakebhyaḥ
Ablativemahābhīṣaṇakāt mahābhīṣaṇakābhyām mahābhīṣaṇakebhyaḥ
Genitivemahābhīṣaṇakasya mahābhīṣaṇakayoḥ mahābhīṣaṇakānām
Locativemahābhīṣaṇake mahābhīṣaṇakayoḥ mahābhīṣaṇakeṣu

Compound mahābhīṣaṇaka -

Adverb -mahābhīṣaṇakam -mahābhīṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria