Declension table of ?mahābhiṣekaprayoga

Deva

MasculineSingularDualPlural
Nominativemahābhiṣekaprayogaḥ mahābhiṣekaprayogau mahābhiṣekaprayogāḥ
Vocativemahābhiṣekaprayoga mahābhiṣekaprayogau mahābhiṣekaprayogāḥ
Accusativemahābhiṣekaprayogam mahābhiṣekaprayogau mahābhiṣekaprayogān
Instrumentalmahābhiṣekaprayogeṇa mahābhiṣekaprayogābhyām mahābhiṣekaprayogaiḥ mahābhiṣekaprayogebhiḥ
Dativemahābhiṣekaprayogāya mahābhiṣekaprayogābhyām mahābhiṣekaprayogebhyaḥ
Ablativemahābhiṣekaprayogāt mahābhiṣekaprayogābhyām mahābhiṣekaprayogebhyaḥ
Genitivemahābhiṣekaprayogasya mahābhiṣekaprayogayoḥ mahābhiṣekaprayogāṇām
Locativemahābhiṣekaprayoge mahābhiṣekaprayogayoḥ mahābhiṣekaprayogeṣu

Compound mahābhiṣekaprayoga -

Adverb -mahābhiṣekaprayogam -mahābhiṣekaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria